A 157-11 Tantradīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 157/11
Title: Tantradīpikā
Dimensions: 24.5 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/69
Remarks:
Reel No. A 157-11 Inventory No. 75179
Title Tantradīpikā
Subject Śaivatantra
Language Sanskrit
Reference SSP, p.53a, no. 1893
Manuscript Details
Script Newari
Material paper
State complete, available fols. 1r–7r
Size 24.5 x 9.5 cm
Folios 7
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/69
Manuscript Features
Excerpts
Beginning
❖ tato gāyatrīm upāsīta tatrāpi praṇavaṃ devaṃ |
saccidānandaparabrahmaṇaḥ śaśādakā(2)rākārādisaptabhedabhinnamahadādisaptapradeśeṇa protthito mūlādhāramadhya(3)sthānād ārabhya manasā plūtoccāraṇena suṣumnāmārgānupratistho (!) akādyavasthāgato (4) jagata (!) saṃhārakāranabhūto (!) vidvavastho (!) gatānām aprapaṃcabījabhūto nādāvasthāgato (5) vibhaktasūkṣmaśabdātmikāliviruti (!) vivasatu śaktyāvasthāgataḥ samastaprapañcamū(6)lakālaṇabhūtaḥ (!) paścād yuktasarvvāvasthaḥ śuddhaḥ suṣumnāmārgena (!) śarīrānnirggataḥ śā(7)ntaḥ sarvvavikātīta (!) parabrahmasvarūpeṇa kūṭasthanityākāśavadantarbahi (!) vyādyāvasthi(8)to (!) haṃ tathā dhyātavyaḥ || (fol. 1r1–8)
End
naṣṭaśrīr api bhūyo
bhavati ma(8)nojñaḥ samandiraṃ salakṣmyāḥ
santānādyarther (!) api
palāśair brahmavarcase juhuyāt |
sarvair e(9)tair juhuyāt || sarvvaphalāptai (!) dvijeśvaro bhūyāt || || ||
iti paramarahasyaṃ (7v1) vedasāraysa sāraṃ
gaditam ajasraṃ śuddhayogibhir dhyānagamyaṃ (!)
amum atha japahomadhyā(2)nakāle ya evaṃ
bhajati sa tu muktaḥ karmabhir muktam eti || ||(!) (fol. 6r7–7r2)
Colophon
iti śrīparvvata(3)vāsinaḥ paramahaṃsaparivrājakācārya śrīmata saṃcidānandanāthatīrthacaraṇānāṃ (4) siḍyasyācārya (!) śrīdurgadattasya (!) kṛtāyāṃ (!) tantradīpikāyāṃ paddhatau pūjājapahoma(5)vidhiḥ samāptaḥ || || || (fol. 6v2–5)
[After the colophon] oṃ namo brahmaṇe namah ||
saṃmukhaṃ saṃputaṃ (!) caiva (6) vitataṃ vistṛtaṃ tathā ||
...
ete mudrā caturviśa (!) gāyatrī supratiṣṭhitaḥ (!) |
vṛthā saṃdhyā vṛthā snānaṃ vṛthā homaṃ vṛ(1)thā japaṃ ||
(2) iti mudrā na jānanti sarve nisphalataṃ bhavet || || || iti gāyatrīmudrā samāptā || śubham astu sarvajagatām || ||
Microfilm Details
Reel No. A 157/11
Date of Filming 12-10-1971
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-03-2007
Bibliography