A 157-11 Tantradīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/11
Title: Tantradīpikā
Dimensions: 24.5 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/69
Remarks:


Reel No. A 157-11 Inventory No. 75179

Title Tantradīpikā

Subject Śaivatantra

Language Sanskrit

Reference SSP, p.53a, no. 1893

Manuscript Details

Script Newari

Material paper

State complete, available fols. 1r–7r

Size 24.5 x 9.5 cm

Folios 7

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/69

Manuscript Features

Excerpts

Beginning

❖ tato gāyatrīm upāsīta tatrāpi praṇavaṃ devaṃ |

saccidānandaparabrahmaṇaḥ śaśādakā(2)rākārādisaptabhedabhinnamahadādisaptapradeśeṇa protthito mūlādhāramadhya(3)sthānād ārabhya manasā plūtoccāraṇena suṣumnāmārgānupratistho (!) akādyavasthāgato (4) jagata (!) saṃhārakāranabhūto (!) vidvavastho (!) gatānām aprapaṃcabījabhūto nādāvasthāgato (5) vibhaktasūkṣmaśabdātmikāliviruti (!) vivasatu śaktyāvasthāgataḥ samastaprapañcamū(6)lakālaṇabhūtaḥ (!) paścād yuktasarvvāvasthaḥ śuddhaḥ suṣumnāmārgena (!) śarīrānnirggataḥ śā(7)ntaḥ sarvvavikātīta (!) parabrahmasvarūpeṇa kūṭasthanityākāśavadantarbahi (!) vyādyāvasthi(8)to (!) haṃ tathā dhyātavyaḥ || (fol. 1r1–8)

End

naṣṭaśrīr api bhūyo

bhavati ma(8)nojñaḥ samandiraṃ salakṣmyāḥ

santānādyarther (!) api

palāśair brahmavarcase juhuyāt |

sarvair e(9)tair juhuyāt || sarvvaphalāptai (!) dvijeśvaro bhūyāt || || ||

iti paramarahasyaṃ (7v1) vedasāraysa sāraṃ

gaditam ajasraṃ śuddhayogibhir dhyānagamyaṃ (!)

amum atha japahomadhyā(2)nakāle ya evaṃ

bhajati sa tu muktaḥ karmabhir muktam eti || ||(!) (fol. 6r7–7r2)

Colophon

iti śrīparvvata(3)vāsinaḥ paramahaṃsaparivrājakācārya śrīmata saṃcidānandanāthatīrthacaraṇānāṃ (4) siḍyasyācārya (!) śrīdurgadattasya (!) kṛtāyāṃ (!) tantradīpikāyāṃ paddhatau pūjājapahoma(5)vidhiḥ samāptaḥ || || || (fol. 6v2–5)

[After the colophon] oṃ namo brahmaṇe namah ||

saṃmukhaṃ saṃputaṃ (!) caiva (6) vitataṃ vistṛtaṃ tathā ||

...

ete mudrā caturviśa (!) gāyatrī supratiṣṭhitaḥ (!) |

vṛthā saṃdhyā vṛthā snānaṃ vṛthā homaṃ vṛ(1)thā japaṃ ||

(2) iti mudrā na jānanti sarve nisphalataṃ bhavet || || || iti gāyatrīmudrā samāptā || śubham astu sarvajagatām || ||

Microfilm Details

Reel No. A 157/11

Date of Filming 12-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-03-2007

Bibliography